B 358-10 Aduḥkhanavamī(vratakathā)

Manuscript culture infobox

Filmed in: B 358/10
Title: Aduḥkhanavamī[vratakathā]
Dimensions: 23 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1070
Remarks:



Reel No. B 358/10

Inventory No. 1056

Title Aduḥkhanavamῑpūjā-vratakathā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 11.0 cm

Binding Hole(s)

Folios 9

Lines per Page 9

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1070

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namah ||


atha aduḥkhanavamīpūjā prāraṃbhaḥ ||


deśakālau smṛtvā || mamehajanmani janmāntare ca bhartā saha sakalapātakādiduḥkhanāśārthaṃ

vratakhaṃḍakalpoktaphalāvāptyarthaṃ śrī umāmaheśvaraprītyarthaṃ yathāmilitopacāraiḥ

purāṇoktamantraiḥś(!) ca ṣoḍaśopacāreṇa pūjāṃ kariṣye ||


tathā ca āsanaṃ kalaśārādhanaṃ kariṣye ||


atha dhyānaṃ ||

vaṃde pātradharā devi vibhūte ca trilocanī ||

dugdhānnadānaniratāṃ gaurīṃ tvāṃ cintayāmyahaṃ || umāmaheśvarābhyāṃ namaḥ || (fol. 1r1–5)


«End:»


sītayā ca kṛtaṃ pūrvaṃ damayaṃtyā tathā kṛtaṃ ||

anyābhiḥ bahubhiḥ strībhiḥ vratam ācaritaṃ tv idaṃ ||

yā karoti vratam idaṃ śṛṇoti ca kathām imāṃ ||

putrapautrābhi(!)sahitā yāvacchrīvati saubhagā ||


sabhartṛkā ca bhavati dīrgham āyuś ca vindati ||

idaṃ harasya pāpapaghnaṃ (!) vimalaṃ pāpanāśanaṃ ||

putraśokādirahitaṃ śarī(rā)rogyadāyakaṃ || (fol. 6r1–5)


«Colophon»

|| iti aduḥkhanavamīpūjā samāptaḥ || ❁|| atha kathā (fol. 2r1)

iti bhaviṣyottarapurāṇe aduḥkhanavamīvratakathā samāptaḥ || ❁ || ❁ || ❁ || ❁ || (fol. 6r5–5)


Microfilm Details

Reel No. B 358/10

Date of Filming 25-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 20-03-2013

Bibliography